Śrīkoṣa
Chapter 53

Verse 53.7

कर्म सांख्यं च योगं च वाजपेयादयो मखाः।
मन्त्रसिद्धिर्देवपूजा तीर्थयात्रादयो रमे।। 53.7 ।।