Śrīkoṣa
Chapter 53

Verse 53.8

एतान् विहाय स्वाच्छन्द्यादकार्यें पतिता यदि।
तेषां कर्मानुरूपं तु ददामि फलमीदृशम्।। 53.8 ।।