Śrīkoṣa
Chapter 53

Verse 53.9

श्रीः-
पिता पुत्रान् हि लोकेषु शिक्षते साधकर्मसु।
त्वं प्रवर्तयसेऽनिन्द्ये कार्ये सर्वाः प्रजा इमाः।। 53.9 ।।