Śrīkoṣa
Chapter 53

Verse 53.10

भगवान्-
क्षीराब्धितनये लक्ष्मीः सर्वं मन्मनसि स्थितम्।
जानत्यपि पुनर्मां तु जिज्ञासयितुमिच्छसि।। 53.10 ।।