Śrīkoṣa
Chapter 53

Verse 53.20

एवं मां शरणं प्राप्य तरेत् संसारसागरम्।
सत्कर्मनिरतः शुद्धो वीतशोकभयक्लमः।। 53.20 ।।