Śrīkoṣa
Chapter 53

Verse 53.21

निरारम्भो निराशीश्च निर्ममो निरहंकृतिः।
विद्यासु च प्रसक्तश्च सांख्ये तपसि च स्थितः।। 53.21 ।।