Śrīkoṣa
Chapter 53

Verse 53.23

भगवान्-
सर्वानुकूलता नाम आनुकूल्यमिहोच्यते।
तथैव प्रातिकूल्यं च भूतेषु परिवर्जनम्।। 53.23 ।।