Śrīkoṣa
Chapter 9

Verse 9.88

कनकः पाशधारी स्यादङ्कुशी कृष्णवर्णकः।
चण्डो रक्तः प्रचण्डश्च श्वेतः पीतो जयस्तथा।। 9.88 ।।