Śrīkoṣa
Chapter 53

Verse 53.25

अधिकारस्य चासिद्धेर्देशकालगुणक्षयात्।
उपाया नैव सिध्यन्ति ह्यपायबहुलात्तथा।। 53.25 ।।