Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 53
Verse 53.26
Previous
Next
Original
इति या गर्वहानिस्तद् दैन्यं कार्पण्यमुच्यते।
शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात्।। 53.26 ।।
Previous Verse
Next Verse