Śrīkoṣa
Chapter 53

Verse 53.40

मन्दरं व्यापकं द्वित्वं भद्रपाणिं च गोपनम्।
महाज्वालं चादिदेवं वायुबीजमतः परम्।। 53.40 ।।