Śrīkoṣa
Chapter 53

Verse 53.41

द्रष्टारं धरणीं लक्ष्मीं चन्द्रं व्यापकमेव च।
न्यग्रोधशायिनं लक्ष्मीं वनमाल्यौषधे तथा।। 53.41 ।।