Śrīkoṣa
Chapter 53

Verse 53.42

श्रीवत्सं व्यापकं खर्वमप्रमेयं च धारिणीम्।
वासुदेवं महाज्वालसमेतं पश्चिमाननम्।। 53.42 ।।