Śrīkoṣa
Chapter 53

Verse 53.44

शुभदं पञ्चबिन्दुं च कालं व्यापकमेव च।
वैराजं सात्त्वतं कीर्तिमादिदेवं महानलम्।। 53.44 ।।