Śrīkoṣa
Chapter 9

Verse 9.90

असुरध्वंसनो रक्तः कुबेराक्षस्तु पीतकः।
कुबेरो रक्तवर्णः स्याद् दुर्जयः कृष्णवर्णकः।। 9.90 ।।