Śrīkoṣa
Chapter 53

Verse 53.45

संकर्षणं वायुबीजमप्रमेयं च धारिणीम्।
आनन्दं वायुबीजं च व्यापकान्तं समुद्धरेत्।। 53.45 ।।