Śrīkoṣa
Chapter 53

Verse 53.51

उपायानामुपायत्वस्वीकारेऽप्येतदेव हि।
अविप्लवाय धर्माणां पालनाय कुलस्य च।। 53.51 ।।