Śrīkoṣa
Chapter 53

Verse 53.52

संग्रहाय च लोकानां मर्यादास्थापनाय च।
मनीषी समयाचारं मनसापि न लङ्घयेत्।। 53.52 ।।