Śrīkoṣa
Chapter 53

Verse 53.54

लङ्घयन् शूलमारोहेदनपेक्षोऽपि तां प्रति।
एवं विलङ्घयन् मर्त्यो मर्यादां निर्मितां मया।। 53.54 ।।