Śrīkoṣa
Chapter 53

Verse 53.56

चतुर्थमाश्रयन्नेवमुपायं शरणाश्रयम्।
अतीत्य सकलं क्लेशं स विशत्यमलं पदम्।। 53.56 ।।