Śrīkoṣa
Chapter 53

Verse 53.57

अपायोपायनिर्मुक्तां मध्यमीं स्थितिमाश्रिता।
शरणागतिरग्र्येषा संसारार्णवतारिणी।। 53.57 ।।