Śrīkoṣa
Chapter 53

Verse 53.59

प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे।
सह त्वया मां शरणं व्रजेद्यदि सुमध्यमे।। 53.59 ।।