Śrīkoṣa
Chapter 53

Verse 53.62

अर्चनीया नरैः शश्वन्मम मन्त्रमयी तनुः।
तथा हरौ पूज्यमाने पूजाकाले विशेषतः।। 53.62 ।।