Śrīkoṣa
Chapter 53

Verse 53.63

मुदे भगवतो मुद्रां दर्शयेत् देशिकोत्तमः।
मुद्रा नाम पिशाचानामसुराणां च रक्षसाम्।। 53.63 ।।