Śrīkoṣa
Chapter 53

Verse 53.68

हस्ताभ्यां शिरसा पद्भ्यां मनसा च धिया तथा।
अहंकारेण चात्मानं निपात्य धरणीतले।। 53.68 ।।