Śrīkoṣa
Chapter 53

Verse 53.71

तर्जन्या भ्रामयेत् सा तु वह्निप्राकारमुद्रिका।
आत्मरक्षणकाले च महाभीतौ च दर्शयेत्।। 53.71 ।।