Śrīkoṣa
Chapter 9

Verse 9.93

पुण्डरीकः सितः प्रोक्तो वामनः श्यामलाकृतिः।
शङ्कुकर्णो रक्तवर्णः सर्वनेत्रोऽसितप्रभः।। 9.93 ।।