Śrīkoṣa
Chapter 53

Verse 53.76

मुष्टिं कृत्वा तु हृदये न्यासो हृदयमुद्रिका।
अधो बद्‌ध्वा तु तां मुष्टिं तर्जन्यन्तेन युक्तया।। 53.76 ।।