Śrīkoṣa
Chapter 53

Verse 53.80

सा मुद्रा कवचाख्या स्यान्मन्त्रमुच्चार्य दर्शयेत्।
कनिष्ठाद्यङ्गुलीस्तिस्रो मुष्टीकृत्य तदन्ययोः।। 53.80 ।।