Śrīkoṣa
Chapter 53

Verse 53.82

हस्तौ मुकुलीतौ कृत्वा न्यसेच्छिरसि मन्त्रतः।
किरीटमुद्रा सा ज्ञेया श्रीवत्साख्यामथो शृणु।। 53.82 ।।