Śrīkoṣa
Chapter 9

Verse 9.94

सुमुखः श्यामलो वर्णो रक्ताभः सुप्रतिष्ठितः।
एवं विमानमूर्तीनां द्वारपानां च पार्षदाम्।। 9.94 ।।