Śrīkoṣa
Chapter 53

Verse 53.87

हस्तौ प्रालम्बयेत् कण्ठाद्वानमालेति तां विदुः।
प्रसार्याङ्गुलिभिर्हस्तौ मेलयित्वा परस्परम्।। 53.87 ।।