Śrīkoṣa
Chapter 53

Verse 53.88

सव्यापसव्यभ्रमणं कुर्याच्चक्राख्यमुद्रिका।
दोर्मूले दक्षिणस्यापि रक्षणार्थे च योजयेत्।। 53.88 ।।