Śrīkoṣa
Chapter 53

Verse 53.89

वामाङ्गुष्ठं दक्षिणस्य मुष्टिना ग्राहयेत् पुरा।
प्रसारयेत् तदितरास्ताभिर्मुष्टिं च गूहयेत्।। 53.89 ।।