Śrīkoṣa
Chapter 53

Verse 53.93

करयोरुभयोः पृष्ठं श्लेषयेच्च कनिष्ठिके।
बन्धयेत् तर्जनीयुग्मं चञ्चुवत् तदधोमुखौ।। 53.93 ।।