Śrīkoṣa
Chapter 53

Verse 53.95

हस्तयोरङ्गुलीः सर्वाः प्रसार्य तदनन्तरम्।
चालयेत् किंचिदाकुञ्च्य फणिनो मस्तकानिव।। 53.95 ।।