Śrīkoṣa
Chapter 53

Verse 53.96

शेषमुद्रामिमां देवि हस्तपादमुखस्य च।
शोधने तूपयोगः स्याद् देवस्य परमात्मनः।। 53.96 ।।