Śrīkoṣa
Chapter 53

Verse 53.103

मुद्रा ह्यावाहने योज्या स्थापना शृणु भार्गवि।
हस्तावदोमुखौ कृत्वा चाङ्गुष्ठाभ्यामनामिके।। 53.103 ।।