Śrīkoṣa
Chapter 53

Verse 53.105

मुद्रैषा प्रतिपा देवि पूजाकाले नियोजयेत्।
उत्तानं जश्रिणं कृत्वा कींचिन्नाम्राङ्गुलिं पुनः।। 53.105 ।।