Śrīkoṣa
Chapter 53

Verse 53.109

ईषद्विकसितं कुर्यादञ्जलिं कमलेक्षणे।
एषा सांमुख्यमुद्रा स्यात् संमुखीकरणे हरेः।। 53.109 ।।