Śrīkoṣa
Chapter 53

Verse 53.112

मध्यमानामिकाभ्यां तु ह्यङ्गुष्ठं मेलयेत्ततः।
कनिष्ठा तर्जनीयुग्मं दीर्घाकृत्वा विचक्षणः।। 53.112 ।।