Śrīkoṣa
Chapter 53

Verse 53.115

जपमुद्रेति विज्ञेया जपकाले जलोद्भवे।
तर्जन्यनामिकाग्रं तु वेष्टयित्वा परस्परम्।। 53.115 ।।