Śrīkoṣa
Chapter 53

Verse 53.118

मन्त्रमुच्चारयन्मूलं द्वादशाक्षरमेव वा।
तत्तल्लताभ्यो वृक्षेभ्यः स्वारामाच्चिनुयाद्रमे।। 53.118 ।।