Śrīkoṣa
Chapter 53

Verse 53.119

वेत्रजातिषु पात्रेषु निधाय च पिधाय च।
गत्वालयं तत्र शुद्धे पत्रैः संच्छादिते स्थले।। 53.119 ।।