Śrīkoṣa
Chapter 53

Verse 53.121

मध्यंदिने माधवी च केतकीद्वयमेव च।
मालतीचम्पकं चैव पुंनागं सुरपर्णिका।। 53.121 ।।