Śrīkoṣa
Chapter 53

Verse 53.123

सायंकाले विचकिलं मल्लिकाद्वयमेव च।
वकुलं जातिपुष्पं च तथा वनसमुद्भवे।। 53.123 ।।