Śrīkoṣa
Chapter 53

Verse 53.124

जाती च मल्लिका चापि एतैः संपूजयेद्धरिम्।
ह्रीबेरं च तमालं च तथा दमनकत्रयम्।। 53.124 ।।