Śrīkoṣa
Chapter 53

Verse 53.125

तुलस्यौ सितकृष्णे च केवला क्षपकास्तथा।
एतैः संपूजयेत् सर्वकालेषु च तथार्चयेत्।। 53.125 ।।