Śrīkoṣa
Chapter 53

Verse 53.128

पादयोरर्चनं कुर्यात् तस्य स्वर्गो भवेद् ध्रुवम्।
सहस्रनाम्ना यः कुर्यात् कारयेदर्चनं हरेः।। 53.128 ।।