Śrīkoṣa
Chapter 53

Verse 53.141

[त्वच्छिष्यवर्गान्वयजो यस्तु मूढोऽपि दीक्षितः।
स एवाराधने योग्यः पावनो ब्रह्मविन्महान्।। 53.141 ।।